Friday, September 12, 2014

ओ३म्  संस्कृत वाक्य अभ्यासः  ~~~~~~~~~`~~~~  हे प्रभो ! वयं तव भक्ताः = हे प्रभु , हम तुम्हारे भक्त  त्वां विना वयम् अशक्ता: = तुम्हारे बिना हम हैं अशक्त  वाञ्छामः तव अनुकम्पाम् = चाहते तुम्हारी अनुकम्पा  कुरु कुरु अस्माकं रक्षाम् = करो हमारी तुम रक्षा  वयं तु स्मः विकारपूर्णाः = हम तो सभी विकारपूर्ण हैं  त्वां विना सर्वे अपूर्णाः = तुम्हारे बिना हम अपूर्ण हैं  नाशय अस्माकं दोषान् = नाश करो सब दोष हमारे  उद्धारय आस्मान् दीनान् = हम दीनों का उद्धार करो  अहर्निशं वयं ध्यायामः = दिन औ रात हम करते ध्यान  जीवनशक्तिं विन्दामः = जीवन की शक्ति पाते हैं

No comments:

Post a Comment