Monday, October 3, 2016

卐विजयादशमी卐

*सुमंगलम् भवतु*"✍��
*विजयादशमी पर्वश्य भवतां सर्वेषां अनंताः शुभकामनाः*"
*विजयादशमी इति मम् प्रियोत्सवः*"
      *एतद् पर्व आश्विन्मासस्य शुक्लपक्षे दशम्यां तिथौ मान्यते* " *एतस्य विषये एका प्रसिद्धा आख्यायिका वर्तते* | *यत् यदा श्रीरामः लङ्काधिशं  पराजितं कृत्वा अयोध्यायाम् आगच्छत् तदा तस्य आनन्दोत्सवः एव विजयादशमी इति नाम्ना आयोजितः*" !
*अधुना अपि बहवः जनाः अस्मिन् अवसरे शस्त्राणां पूजां कुर्वन्ति* | *उत्तरभारते अस्मिन् पर्वणि ग्रामे ग्रामे रामलीला आयोज्यते* | *रामलीला सदाचारं सद्व्यवहारं च शिक्षयति* | *रावणदहनस्यापि कार्यक्रमाः स्थाने स्थाने आयोज्यन्ते* | *अस्मिन् अवसरे महाराष्ट्रे जनाः शमीपत्राणि सुवर्णरुपेण यच्छन्ति* "!!
*अस्मिन् शुभ अवसरे सर्वेभ्यः शुभकामनाः वितरामि*"!!
*लोकाभिरामं रनरङ्‌गधीरं राजीवनेत्रं रघुवंशनाथम्‌*"!
*कारुण्यरूपं करुणाकरंतं श्रीरामचंद्रं शरणं प्रपद्ये*!!
*धन्यवादाः*"!!
*☼ ☼ ☼ ☼ ☼ ☼*
*सर्वेषां स्वस्तिर्भवतु*" *सर्वेषां शान्तिर्भवतु* " *सर्वेषां पूर्णं भवतु* " *सर्वेषां मङ्गलं भवतु* " !!
*सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः*" !  *सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःख भाग्भवेत्*" !!
*विजयी भव सर्वत्र* !
*सर्वदा, जयतु* !!
*ऊँ नमों राघवाय*" 
*शुभदिनमस्तु* !!
�� *सुशील मिश्रः*"��

卐नवरात्रि पर्वस्य शुभकामनाः卐

*सुमंगलम् भवतु*"
!! *वर दे दुर्गे वर दे*"!!
卐 *ॐ दुं दुर्गायै नमःॐ*卐
*"शक्ति" साधना शारदीय नवरात्रि पर्वस्य भवतां सर्वेषां कोटिशः शुभकामनाः*"!!
*एतद् पर्व आश्विनमासस्य शुक्लपक्षस्य प्रतिपदा तिथीतः आरभ्य नवमीतिथौ पर्यन्तं नव दिनानि यावत् आचर्यते*"!
*एतत्पर्वावसरे गृहे, गृहे सर्वे भक्त जनाः घटस्थापनं, नवदुर्गापूजनं च कुर्वन्ति*"!
*दुर्गाशप्तशती पुस्तके उल्लिखिता*"
*प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी*।
*तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम्*"
*पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च*।
*सप्तमं कालरात्रीति महागौरीति चाष्टकम्* ।।
*नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः*।
*उक्तान्येतानि नामानि ब्रह्मणैव महात्मना* ।।
*अग्निना दह्यमानस्तु शत्रुमध्ये गतो रणे*।
*विषमे दुर्गमे चैव भयार्ताः शरणं गताः*।।
*न तेषां जायते किंचिदशुभं रणसंकटे*।
*नापदं तस्य पश्यामि शोकदुःखभयं न हि*।।
*हे विप्रवर*!
*देवी का यह कवच अत्यन्त गुह्य तथा सभी भूतों का उपकारक है*, *हे महामुनि इसे सुनें* ।
*देवी के ये नाम महात्मा ब्रह्मा(वेद) के द्वारा वर्णित हैं*।
*जो विषम परिस्थिति में दुर्गम स्थल पर या भय या अधिक दुःख से त्रस्त(आर्त) होकर देवी की शरण में आते हैं*"
*उनका रण में या संकट में किसी प्रकार का (कुछ भी) अशुभ नहीं होता है*"
*न ही उनकी च्युति(अपद) होती है और न ही उन्हें किसी प्रकार का शोक, दुःख, भय प्राप्त होता है*"!!
*आपत्सु मग्नः स्मरणं त्वदीयं*
*करोमि दुर्गे करुणार्णवेशि*।
*नैतच्छठत्वं मम भावयेथाः*
*क्षुधातृषार्ताः जननीं स्मरन्ति*॥
*अपराधो भवत्येव*
*तनयस्य पदे-पदे*।
*कोऽपरः सहते लोके*
*केवलं मातरं विना*॥?

*पुत्र से कदम-कदम पर गलतियाँ होती रहती हैं*। *उन गलतियों को माँ के सिवा और कौन सह सकता है*?
*भो मातृ दुर्गे क्षमस्व मम् सर्वापराधं, क्षमस्व करुणामयी*"
*त्वाम् चरणे अनंताः वंदनम् समर्पयामि*"!!
*धन्यवादाः*"!
*सर्वेषां स्वस्तिर्भवतु" सर्वेषां शान्तिर्भवतु*" *सर्वेषां पूर्णं भवतु "सर्वेषां मङ्गलं"भवतु*"!!
*विजयी भव सर्वत्र* !
*सर्वदा, जयतु* !!
" *सुशील मिश्रः*"
�� *शुभदिनमस्तु* !!��
  

卐 नव दुर्गाः" 卐

*सुमंगलम् भवतु*"����
*卐ॐ दुं दर्गायै नमःॐ卐*
*नवरात्रि पर्वस्य अनंताः शुभेच्छाः*"⚜⚜������������
*जय भगवति देवि नमो वरदे, जय पापविनाशिनि बहुफलदे*।
*जय शुम्भनिशुम्भकपालधरे, प्रणमामि तु देवि नरार्तिहरे*॥
1) *प्रथमं शैलपुत्री*���"
ॐ देवी शैलपुत्र्यै नमः॥
प्रथम दुर्गा त्वंहि भवसागरः तारणीम्।
धन ऐश्वर्य दायिनी शैलपुत्री प्रणमाम्यहम्॥
त्रिलोजननी त्वंहि परमानन्द प्रदीयमान्।
सौभाग्यरोग्य दायिनी शैलपुत्री प्रणमाम्यहम्॥
चराचरेश्वरी त्वंहि महामोह विनाशिनीं।
मुक्ति भुक्ति दायिनीं शैलपुत्री प्रणमाम्यहम्॥
2) *द्वितियं ब्रह्मचारणी*���"
ॐ देवी ब्रह्मचारिण्यै नमः॥
तपश्चारिणी त्वंहि तापत्रय निवारणीम्।
ब्रह्मरूपधरा ब्रह्मचारिणी प्रणमाम्यहम्॥
शङ्करप्रिया त्वंहि भुक्ति-मुक्ति दायिनी।
शान्तिदा ज्ञानदा ब्रह्मचारिणी प्रणमाम्यहम्॥
3) *तृतियं चंद्रघंटा*"��
ॐ देवी चन्द्रघण्टायै नमः॥
आपदुध्दारिणी त्वंहि आद्या शक्तिः शुभपराम्।
अणिमादि सिद्धिदात्री चन्द्रघण्टे प्रणमाम्यहम्॥
चन्द्रमुखी इष्ट दात्री इष्टम् मन्त्र स्वरूपिणीम्।
धनदात्री, आनन्ददात्री चन्द्रघण्टे प्रणमाम्यहम्॥
नानारूपधारिणी इच्छामयी ऐश्वर्यदायिनीम्।
सौभाग्यारोग्यदायिनी चन्द्रघण्टे प्रणमाम्यहम्॥
4) *चतुर्थं कूष्माण्डा*"���
ॐ देवी कूष्माण्डायै नमः॥
सुरासम्पूर्ण कलशं रुधिराप्लुतमेव च।
दधाना हस्तपद्माभ्यां कूष्माण्डा शुभदास्तु मे॥
दुर्गतिनाशिनी त्वंहि दरिद्रादि विनाशनीम्।
जयंदा धनदा कूष्माण्डे प्रणमाम्यहम्॥
जगतमाता जगतकत्री जगदाधार रूपणीम्।
चराचरेश्वरी कूष्माण्डे प्रणमाम्यहम्॥
त्रैलोक्यसुन्दरी त्वंहि दुःख शोक निवारिणीम्।
परमानन्दमयी, कूष्माण्डे प्रणमाम्यहम्॥
5) *पंचमं  स्कंदमाता*"���
ॐ देवी स्कन्दमातायै नमः॥
सिंहासनगता नित्यं पद्माञ्चित करद्वया।
शुभदास्तु सदा देवी स्कन्दमाता यशस्विनी॥

नमामि स्कन्दमाता स्कन्दधारिणीम्।
समग्रतत्वसागरम् पारपारगहराम्॥
शिवाप्रभा समुज्वलां स्फुच्छशागशेखराम्।
ललाटरत्नभास्करां जगत्प्रदीप्ति भास्कराम्॥
महेन्द्रकश्यपार्चितां सनत्कुमार संस्तुताम्।
सुरासुरेन्द्रवन्दिता यथार्थनिर्मलाद्भुताम्॥
अतर्क्यरोचिरूविजां विकार दोषवर्जिताम्।
मुमुक्षुभिर्विचिन्तितां विशेषतत्वमुचिताम्॥
नानालङ्कार भूषिताम् मृगेन्द्रवाहनाग्रजाम्।
सुशुध्दतत्वतोषणां त्रिवेदमार भूषणाम्॥
सुधार्मिकौपकारिणी सुरेन्द्र वैरिघातिनीम्।
शुभां पुष्पमालिनीं सुवर्णकल्पशाखिनीम्
तमोऽन्धकारयामिनीं शिवस्वभावकामिनीम्।
सहस्रसूर्यराजिकां धनज्जयोग्रकारिकाम्॥
सुशुध्द काल कन्दला सुभृडवृन्दमज्जुलाम्।
प्रजायिनी प्रजावति नमामि मातरम् सतीम्॥
स्वकर्मकारणे गतिं हरिप्रयाच पार्वतीम्।
अनन्तशक्ति कान्तिदां यशोअर्थभुक्तिमुक्तिदाम्॥
पुनः पुनर्जगद्धितां नमाम्यहम् सुरार्चिताम्।
जयेश्वरि त्रिलोचने प्रसीद देवी पाहिमाम्॥
6) *षष्ठं कात्यायनी*���
ॐ देवी कात्यायन्यै नमः॥
चन्द्रहासोज्ज्वलकरा शार्दूलवरवाहना।
कात्यायनी शुभं दद्याद् देवी दानवघातिनी॥
कञ्चनाभां वराभयं पद्मधरा मुकटोज्जवलां।
स्मेरमुखी शिवपत्नी कात्यायनेसुते नमोऽस्तुते॥
पटाम्बर परिधानां नानालङ्कार भूषिताम्।
सिंहस्थिताम् पद्महस्तां कात्यायनसुते नमोऽस्तुते॥
7) *सप्तमं कालरात्रि*"���
ॐ देवी कात्यायन्यै नमः॥
चन्द्रहासोज्ज्वलकरा शार्दूलवरवाहना।
कात्यायनी शुभं दद्याद् देवी दानवघातिनी॥
कञ्चनाभां वराभयं पद्मधरा मुकटोज्जवलां।
स्मेरमुखी शिवपत्नी कात्यायनेसुते नमोऽस्तुते॥
पटाम्बर परिधानां नानालङ्कार भूषिताम्।
सिंहस्थिताम् पद्महस्तां कात्यायनसुते नमोऽस्तुते॥
8) *अष्टमं महागौरी*"���
ॐ देवी महागौर्यै नमः॥
श्वेते वृषेसमारूढा श्वेताम्बरधरा शुचिः।
महागौरी शुभं दद्यान्महादेव प्रमोददा॥

सर्वसङ्कट हन्त्री त्वंहि धन ऐश्वर्य प्रदायनीम्।
ज्ञानदा चतुर्वेदमयी महागौरी प्रणमाम्यहम्॥
सुख शान्तिदात्री धन धान्य प्रदायनीम्।
डमरूवाद्य प्रिया अद्या महागौरी प्रणमाम्यहम्॥
त्रैलोक्यमङ्गल त्वंहि तापत्रय हारिणीम्।
वददम् चैतन्यमयी महागौरी प्रणमाम्यहम्॥
9) *नवमं सिद्धिदात्री*"���
ॐ देवी सिद्धिदात्र्यै नमः" सिद्धगन्धर्वयक्षाघरसुरैरमरैरपि से व्यमाना सदा भूयात् सिद्धिदा सिद्धिदायिनी।

कंचनाभा शखचक्रगदापद्मधरा मुकुटोज्वलो।

स्मेरमुखी शिवपत्‍‌नी सिध्दिदात्री नमोअस्तुते॥

पटाम्बर परिधानां नानालंकारं भूषिता।

नलिस्थितां नलनार्क्षी सिद्धीदात्री नमोस्तुते॥

परमानंदमयी देवी परब्रह्म परमात्मा।

परमशक्ति, परमभक्ति, सिद्धिदात्री नमोस्तुते॥

विश्वकर्ती, विश्वभती, विश्वहर्ती, विश्वप्रीता।

विश्व वार्चिता विश्वातीता सिद्धिदात्री नमोस्तुते॥

भुक्तिमुक्तिकारिणी भक्तकष्टनिवारिणी।

भव सागर तारिणी सिद्धिदात्री नमोस्तुते॥

धर्मार्थकाम प्रदायिनी महामोह विनाशिनी।

मोक्षदायिनी सिद्धीदायिनी सिद्धिदात्री नमोस्तुते॥
⚜⚜⚜⚜⚜⚜⚜
*धन्यवादाः*"!!
*☼ ☼ ☼ ☼ ☼ ☼*
*सर्वेषां स्वस्तिर्भवतु" सर्वेषां शान्तिर्भवतु*" *सर्वेषां पूर्णं भवतु "सर्वेषां मङ्गलं"भवतु*"!!
*विजयी भव सर्वत्र* !
*सर्वदा, जयतु* !!
*ॐ नमश्चंडिकायै*"
�� *शुभदिनमस्तु*�� !!