Tuesday, August 8, 2017

🌺"जयतु संस्कृतम्"🌺

*सुमंगलम्"*
*🌅,🙏,सुप्रभातम, ,🙏,🌅*
श्रावणी पर्व रक्षाबन्धनोत्सवस्य संस्कृतदिवसस्य च सर्वेभ्यः हार्दिक्यः शुभकामनाः।
ओम् यदाबध्नन्दाक्षायणा हिरण्यं, शतानीकाय सुमनस्यमाना:। तन्मSआबध्नामि शतशारदाय, आयुष्मांजरदृष्टिर्यथासम्।।
*शुक्लयजुर्वेदीय रक्षाबंधनम्*"
जनेन विधिना यस्तु रक्षाबंधनमाचरेत। स सर्वदोष रहित, सुखी संवतसरे भवेत्।।

अर्थात् इस प्रकार विधिपूर्वक जिसे रक्षाबंधन किया जाता है वह संपूर्ण दोषों से दूर रहकर संपूर्ण वर्ष सुखी रहता है।
यत्र संस्कृतं भवति
तत्र संस्कारस्तु स्वयमेव भवति।
*नास्ति संस्कृत समो भाषा,नास्ति संस्कृत समो निधिः"!*
*नास्ति संस्कृत समो ज्ञानम्,नास्ति संस्कृत समो गतिः"!!*
संस्कृतदिवसस्य शुभावसरे समृद्धसंस्कृतस्य मङ्गलकामनाभिः सह सर्वेभ्यः अतीव् शुभकामना:।
*🌺"जयतु संस्कृतम्"🌺*
*🙏🏻"सर्व भाषासु मातरम्,*
*वंदे संस्कृत मातरम्"🙏🏻*
*#शुभदिनमस्तु",🙏🏻,🌅,🙏🏻,*
*(सु.मिश्रः)*