Monday, October 3, 2016

卐विजयादशमी卐

*सुमंगलम् भवतु*"✍��
*विजयादशमी पर्वश्य भवतां सर्वेषां अनंताः शुभकामनाः*"
*विजयादशमी इति मम् प्रियोत्सवः*"
      *एतद् पर्व आश्विन्मासस्य शुक्लपक्षे दशम्यां तिथौ मान्यते* " *एतस्य विषये एका प्रसिद्धा आख्यायिका वर्तते* | *यत् यदा श्रीरामः लङ्काधिशं  पराजितं कृत्वा अयोध्यायाम् आगच्छत् तदा तस्य आनन्दोत्सवः एव विजयादशमी इति नाम्ना आयोजितः*" !
*अधुना अपि बहवः जनाः अस्मिन् अवसरे शस्त्राणां पूजां कुर्वन्ति* | *उत्तरभारते अस्मिन् पर्वणि ग्रामे ग्रामे रामलीला आयोज्यते* | *रामलीला सदाचारं सद्व्यवहारं च शिक्षयति* | *रावणदहनस्यापि कार्यक्रमाः स्थाने स्थाने आयोज्यन्ते* | *अस्मिन् अवसरे महाराष्ट्रे जनाः शमीपत्राणि सुवर्णरुपेण यच्छन्ति* "!!
*अस्मिन् शुभ अवसरे सर्वेभ्यः शुभकामनाः वितरामि*"!!
*लोकाभिरामं रनरङ्‌गधीरं राजीवनेत्रं रघुवंशनाथम्‌*"!
*कारुण्यरूपं करुणाकरंतं श्रीरामचंद्रं शरणं प्रपद्ये*!!
*धन्यवादाः*"!!
*☼ ☼ ☼ ☼ ☼ ☼*
*सर्वेषां स्वस्तिर्भवतु*" *सर्वेषां शान्तिर्भवतु* " *सर्वेषां पूर्णं भवतु* " *सर्वेषां मङ्गलं भवतु* " !!
*सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः*" !  *सर्वे भद्राणि पश्यन्तु मा कश्चिद् दुःख भाग्भवेत्*" !!
*विजयी भव सर्वत्र* !
*सर्वदा, जयतु* !!
*ऊँ नमों राघवाय*" 
*शुभदिनमस्तु* !!
�� *सुशील मिश्रः*"��

No comments:

Post a Comment