*सुमंगलम् भवतु*"
*गणेश चतुर्थी पर्वश्य /शिक्षक दिवसस्य च सर्वेषां कोटिशः शुभकामनाः*"
!! *आचार्य देवो भवः*!!
!! *ऊँ श्री मन्महागणाधिपतये नमः*!!
*प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम्* । *भक्तावासं स्मरेन्नित्यं आयुःकामार्थसिद्धये*!!
***********************
*भारतीयकालमानानुगुणं मासस्य चतुर्थं दिनं चतुर्थी तिथिः भवति* । *इयं तिथिः शुक्लपक्षे कृष्णपक्षे च आगच्छति* । *चतुर्थ्यां भारतीयाः नैके उत्सवाः आचर्यन्ते* । *तेषु गणेशोत्सवः प्रधानः यः भाद्रपदमासे शुक्ले पक्षे चतुर्थ्यां भवति*!
*गणेशचतुर्थी इति नाम्ना भारते सर्वत्र विविधक्रमेण आचर्यते* !!
*ब्रिटिश काले " महान् राष्ट्रभक्तः बाल गंगाधर तिलकः भारतस्य स्वतंत्रतासंग्रामे प्रमुखः नेता आसीत्*"!
*तिलकमहोदयस्य अतिमहत् योगदानं नाम सार्वजनिकः गणेशोत्सवः* । *भाद्रपदमासस्य शुक्लपक्षस्य चतुर्दशीतः आरभ्य अनन्तचतुर्दशी पर्यन्तं द्वादशदिनानि अयं सार्वजनिकगणेशोत्सवः सर्वैः मिलित्वा आचर्यते* !!
*अनंतचतुर्दशी तिथौ पूजां कृत्वा गणेशप्रतिमायां विसर्जनं कुर्वन्ति*"!!
*एकदंताय विद्महे, वक्रतुण्डाय धीमहि, तन्नो दंती प्रचोदयात्*।।
☯☯☯☯☯☯☯
*महाकर्णाय विद्महे, वक्रतुण्डाय धीमहि, तन्नो दंती प्रचोदयात्*।।
*गजाननाय विद्महे, वक्रतुण्डाय धीमहि, तन्नो दंती प्रचोदयात्*।।
*क्षमस्व मम् सर्वापराधं। क्षमस्व करुणानिधे*।
*त्वाम् चरणे अनन्त कोटि वन्दनं समर्पयामि*!!
*धन्यवादः*"
*☼ ☼ ☼ ☼ ☼ ☼*
*सर्वेषां स्वस्तिर्भवतु" सर्वेषां शान्तिर्भवतु*" *सर्वेषां पूर्णं भवतु "सर्वेषां मङ्गलं"भवतु*"!!
*विजयी भव सर्वत्र* !
*सर्वदा, जयतु* !!
*ऊँ गं गणपतये नमः*"
*शुभदिनमस्तु*
" *सुशील मिश्रः*"
Monday, September 5, 2016
ऊँ गं गणपतये नमः*"
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment