सुमंगलम् भवतु"
भवतां सर्वेषां"
संस्कृत"दिवसस्य"श्रावणीपर्वस्य"
रक्षाबन्धनस्य च शुभाशयाः"!!
विश्वस्य सर्व भाषासु प्राचीनतमेयं संस्कृतम्" इयं सर्वासां भाषाणमुत्पादयित्री जननीव"
संस्कृत भारतस्य गौरवम् उद्घोषयति" !
श्रावण मासे पूर्णिमा तिथौ 1969 तमें वर्षे संस्कृत दिवसस्य शुभारंभं"अभवत्"
कृपया सर्वेषां संस्कृतस्य प्रचार प्रसाराय सहयोगं कुरु"
यत्र, तत्र, सर्वत्र भवतु संस्कृतम्" जयतु संस्कृतम्-जयतु संस्कृतम्-जयतु संस्कृतम्"!!
इति भगवत्चरणयोः सर्वदा प्रार्थयामहे"
एकदा पुनः सर्वेषां अतीव शुभकामनाः""
नमों वासुदेवाय"
नमों राघवाय"
शुभदिनमस्तु"
*"सुशील मिश्रः*"
Friday, August 19, 2016
"संस्कृत दिवसः"
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment